How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥



विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥



ಲಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ಪಶೂನಶ್ವಾನಜಾಂಸ್ತಥಾ

೧೪

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

read more महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page